B 340-19 Bhāsvatīkaraṇa

Manuscript culture infobox

Filmed in: B 340/19
Title: Bhāsvatīkaraṇa
Dimensions: 27.6 x 12.7 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2812
Remarks:

Reel No. B 340/19

Inventory No. 10649

Title Bhāśvatīkaraṇa

Remarks

Author Śatānanda

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.6 x 12.7 cm

Binding Hole

Folios 6

Lines per Folio 10–13

Foliation figures in the upper left-hand margin under the abbreviation bhā. ka. and in the lower right-hand margin on the verso

Scribe Rāghava Śarmā

Date of Copying ŚS 1643

Place of Deposit NAK

Accession No. 5/2812

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

natvā murāreś caraṇāravindaṃ
śrīmān śatānanda iti prasiddhaḥ ||
tāṃ bhaśvatīṃ śiṣyahitārtham āha
śāke vihīne śaśipakṣakhaikaiḥ 1021 || 1 ||

śāko navādrīndukṛśānu3179yuktaḥ
kaler bhavaty abdagaṇas tu vṛttaḥ ||
vipannabholocanavedahīnaḥ 4200
śāstrābdapiṃḍaḥ kathitaḥ sa eva | 2 |

atha pravakṣe mihiropadeśāt
tatsūryyasiddhāntasamaṃ samāsāt ||
śāstrābdapiṃḍaḥ svaraśūnyadik1007ghnas
tānāgniyukto[[349]] [ʼ]ṣṭaśatair vibhak 800 taḥ 3

labdhaṃ nagaiḥ 7 śeṣitam aṃga6yuktaṃ
sūryyādisaṃvatsarapālaka (!) syāt ||
yaḥ pālakaḥ pūrvvam ihāgatas tu
sa eva vāro dhruvavāsarasya 4 (fol. 1v1–6)

End

caṃdragrāse caturthāṃśe dhūmravarṇaḥ prakīrttitaḥ ||
sarvvagraste sakapilaḥ sūryaḥ kṛṣṇas tu sarvvadā 73

evaṃ grahaṇavarṇas tu kathitaḥ pūrvvasūribhiḥ ||
khakhāsvivedaiś (!) ca gate 4200 yugābde
divyoktitaḥ śrīpuruṣottamasthaḥ ||
śrīmān śatānaṃda iti prasiddhaḥ
sarasvatīśaṃkarayos tanūjaḥ || (fol. 6r4–7)

Colophon

iti bhāśvatīkaraṇe śatānaṃdaviracite parilekhādhikyaro ʼṣṭamaḥ samāptaḥ ||
śrīgaṃgāsāgarārppaṇam astu || śake 1643 pauṣe māse śukle 7 gurau (drugulyāṃ) śrīgoviṃdajotirvidā likhitaṃ svārthaṃ parārthaṃ ca || atra gauḍagraṃthe siddhāṃtarahasye deśāṃtaraṃ jojanaṃ (!) || 205 śrīrāghavaśarmaṇā likhitam asti

tenātrāsmābhir likhitaṃ deśāyo 205 deśāṃtaṃraṃ [[155]] (!) 2135
prabhā 5/10 yadvā 5/8 ----- /// (fol. 6r7–11)

Microfilm Details

Reel No. B 340/19

Date of Filming 06-08-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r

Catalogued by BK

Date 11-07-2007